🙏 आरती संग्रह 🙏
॥ संपूर्ण मंत्र पुष्पांजली ॥
॥ संपूर्ण मंत्र पुष्पांजली ॥
हरिः ॐ एकदंताय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो दंतीप्रचोदयात् ॥
हरि: ॐ नारायण विद्महे वासुदेवाय धीमहि ।
तन्नो विष्णुः प्रचोदयात् ॥
हरिः ॐ महालक्ष्यै च विद्महे विष्णु पत्यै च धीमहि ।
तन्नो लक्ष्मी प्रचोदयात् ॥
हरिः ॐ नंद नन्दनाय विद्महे यशोदा नंदनाय धीमहि ।
तन्नो कृष्णः प्रचोदयात् ॥
हरिः ॐ भास्कराय विद्महे दिवाकराय धीमहि ।
तन्नो सूर्यः प्रचोदयात् ॥
हरि ॐ आंजनेयाय विद्मिहे वायुपुत्राय धीमहि ।
तन्नो: हनुमान: प्रचोदयात् ॥
हरि ॐ रामदूताय विद्मिहे कपिराजाय धीमहि ।
तन्नो: मारुति: प्रचोदयात् ॥
हरि ॐ अन्जनिसुताय विद्मिहे महाबलाय धीमहि ।
तन्नो हनुमत प्रचोदयात् ॥
हरि ॐ चतुर्मुखाय विद्महे हंसारुढ़ाय धीमहि ।
तन्नो ब्रह्मा प्रचोदयात् ॥
हरिः ॐ परमहंसाय विद्महे महाहंसाय धीमहि ।
तन्नो हंसः प्रचोदयात् ॥
हरिः ॐ श्री तुलस्यै विद्महे विष्णुप्रियायै च धीमहि ।
तन्नो वृन्दा प्रचोदयात् ॥
हरिः ॐ वृषभानुजायै च विद्महे कृष्णप्रियायै च धीमहि ।
तन्नो राधा प्रचोदयात् ॥
हरिः ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात् ॥
ॐ सेवन्तिका बकुल चम्पक पाटलाब्जे,
पुन्नाग जाति करवीर रसाल पुष्पैः बिल्व प्रवाल ।
तुलसीदल मंजरीभिस्त्वां पूजयामि जगदीश्वर में प्रसीद ।।
मंदार माला कुलितालकायै कपालमालांकित शेखराय
दिगम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय
ॐ नाना सुगन्धि पुष्पाणि यथा कालो भवानी च,
पुष्पान्जलिर्मया दत्त ग्रहाण परमेश्वर ।
॥ ॥ मंत्र पुष्पांजली समर्पयामि ॥ ॥