कर्पूरगौरं आरती

कर्पूरगौरं आरती | Karpur Gauram Aarti

🙏 आरती संग्रह 🙏




॥ कर्पूरगौरं आरती ॥

कर्पूर आरती | Karpur Gauram Aarti

॥ कर्पूरगौरं आरती ॥

कर्पूरगौरं करुणावतारं, संसारसारं भुजगेन्द्रहारमॖ् ।
सदा वसन्तं हृदयारविन्दे, भवं भवानीसहितं नमामि ॥

मन्दारमालं कुलितलिकाय, कपालमाला क्षितशेखर्य ।
दिव्यंबरय च दिगम्बराय, नमः शिवायै च नमः शिवाय ।
इति कर्पूर निराञ्जनदिपं समर्पयामि ॥

घालीन लोटांगण, वंदीन चरण ।
डोळ्यांनी पाहीन रुप तुझें ।
प्रेमें आलिंगन, आनंदे पूजिन ।
भावें ओवाळीन म्हणे नामा ॥

त्वमेव माता च पिता त्वमेव ।
त्वमेव बंधुक्ष्च सखा त्वमेव ।
त्वमेव विध्या द्रविणं त्वमेव ।
त्वमेव सर्वं मम देवदेव ॥

कायेन वाचा मनसेंद्रीयेव्रा, बुद्धयात्मना वा प्रकृतिस्वभावात ।
करोमि यध्य्त सकलं परस्मे, नारायणायेति समर्पयामि ॥

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम।
श्रीधरं माधवं गोपिकावल्लभं, जानकीनायकं रामचंद्र भजे ॥

हरे राम हर राम, राम राम हरे हरे ।
हरे कृष्ण हरे कृष्ण, कृष्ण कृष्ण हरे हरे ॥